mayi

mayi

mayī

māyī

mayi api

cintāmaṇi-gaṇa-mayī

dāru-mayī

gatavati mayi

gate mayi

guṇa-mayī

hari-guṇa-mayī

  • whose subject matter is the attributes of Kṛṣṇa — Antya 1.139

jāmbūnada-mayī

kṛṣṇa-mayī

manaḥ-mayī

rāga-mayī

rajaḥ-sattva-tamaḥ-mayī

  • consisting of three modes of nature (passion, goodness and ignorance) — SB 10.10.30-31

sāṅkhya-mayī

  • having the form of the philosophy analyzing the material world (Sāṅkhya philosophy) — SB 9.8.13

sarva-lakṣmī-mayī

tat-mayī

ullāsa-mayī

Task Runner