nabhah

nabhaḥ

nābhaḥ

nabhaḥ spṛśam

nabhaḥ-chadiḥ

nabhaḥ-gataḥ

nabhaḥ-ghanaiḥ

nabhaḥ-guṇa-viśeṣaḥ

  • the distinctive characteristic of sky (sound) — SB 3.26.47

nabhaḥ-guṇatvam

nabhaḥ-liṅgam

nabhaḥ-maṇḍalam

  • outer space, between the upper and lower world — SB 5.22.7

nabhaḥ-sthaḥ

nabhaḥ-valayasya

nabhaḥ-vīthyām

abja-nābhaḥ

  • Lord Viṣṇu — SB 3.21.22
  • the Supreme Personality of Godhead, from whose navel sprouts a lotus flower — SB 8.4.13

aravinda-nābhaḥ

  • with a lotus growing from His navel — SB 3.15.37

kañja-nābhaḥ

  • the Personality of Godhead Nārāyaṇa — SB 3.9.44

Task Runner