nātha

nātha

akhila-loka-nātha

gadādhara-prāṇa-nātha

gauḍiyāra nātha

haridāsa-nātha

  • the master of Haridāsa Ṭhākura — Antya 11.3

he nātha

kaivalya-nātha

  • to the bestower of liberation — SB 4.30.2

lakṣmī-nātha

  • personally the husband of the goddess of fortune — Ādi 13.119
  • the husband of the goddess of fortune — SB 6.9.33

loka-eka-nātha

  • the only proprietor of all the planetary systems — SB 6.9.33

mathurā-nātha

mora prāṇa-nātha

nara-nātha

parāṇa-nātha

prajā-nātha

pramatha-nātha

  • the lord of the ghosts (Mahābhairava) — SB 1.15.9

prāṇa-nātha

raghu-nātha

raghu-nātha dekhi’

  • after seeing Lord Rāmacandra, the descendant of Mahārāja Raghu — Madhya 9.18

raṅga-nātha

rati-nātha

sa-nātha

sva-sva-nātha-sane

svarūpa-prāṇa-nātha

  • the master of the life of Svarūpa Dāmodara — Antya 11.3

vikuṇṭha-nātha

  • O Lord of Vaikuṇṭha, where there is no anxiety — SB 7.9.39

vṛndāvana-nātha

Task Runner