SB 1.14.25

युधिष्ठिर उवाच
कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते ।
मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः ॥२५॥

Text

yudhiṣṭhira uvāca
kaccid ānarta-puryāṁ naḥ
sva-janāḥ sukham āsate
madhu-bhoja-daśārhārha-
sātvatāndhaka-vṛṣṇayaḥ

Synonyms

yudhiṣṭhiraḥ uvāca—Yudhiṣṭhira said; kaccit—whether; ānarta-puryām—of Dvārakā; nah—our; sva-janah—relatives; sukham—happily; asate—are passing their days; madhu—Madhu; bhoja—Bhoja; dasarha—Daśārha; arha—Ārha; sātvata—Sātvata; andhaka—Andhaka; vṛṣṇayaḥ—of the family of Vṛṣṇi. 

Translation

Mahārāja Yudhiṣṭhira said: My dear brother, please tell me whether our friends and relatives, such as Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka and the members of the Yadu family are all passing their days in happiness. 

Task Runner