SB 6.17.16

Text

śrī-śuka uvāca
evaṁ śaptaś citraketur
vimānād avaruhya saḥ
prasādayām āsa satīṁ
mūrdhnā namreṇa bhārata

Synonyms

sri-sukah uvāca—Śrī Śukadeva Gosvāmī said; evam—thus; saptah—cursed; citraketuḥ—King Citraketu; vimānāt—from his airplane; avaruhya—coming down; saḥ—he; prasādayām asa—completely pleased; satīm—Pārvatī; mūrdhnā—by his head; namreṇa—bent low; bharata—O King Parīkṣit. 

Translation

Śrī Śukadeva Gosvāmī continued: My dear King Parīkṣit, when Citraketu was cursed by Pārvatī, he descended from his airplane, bowed before her with great humility and pleased her completely. 

Task Runner