SB 8.12.42

Text

ātmāṁśa-bhūtāṁ tāṁ māyāṁ
bhavānīṁ bhagavān bhavaḥ
sammatām ṛṣi-mukhyānāṁ
prītyācaṣṭātha bhārata

Synonyms

atma-amsa-bhutam—a potency of the Supreme Soul; tam—unto her; mayam—the illusory energy; bhavānīm—who is the wife of Lord Śiva; bhagavan—the powerful; bhavah—Lord Śiva; sammatam—accepted; rsi-mukhyānām—by the great sages; prītyā—in jubilation; acasta—began to address; atha—then; bharata—O Mahārāja Parīkṣit, descendant of Bharata. 

Translation

O descendant of Bharata Mahārāja, Lord Śiva, in jubilation, then addressed his wife, Bhavānī, who is accepted by all authorities as the potency of Lord Viṣṇu. 

Task Runner